| Singular | Dual | Plural |
Nominativo |
मित्रकौस्तुभः
mitrakaustubhaḥ
|
मित्रकौस्तुभौ
mitrakaustubhau
|
मित्रकौस्तुभाः
mitrakaustubhāḥ
|
Vocativo |
मित्रकौस्तुभ
mitrakaustubha
|
मित्रकौस्तुभौ
mitrakaustubhau
|
मित्रकौस्तुभाः
mitrakaustubhāḥ
|
Acusativo |
मित्रकौस्तुभम्
mitrakaustubham
|
मित्रकौस्तुभौ
mitrakaustubhau
|
मित्रकौस्तुभान्
mitrakaustubhān
|
Instrumental |
मित्रकौस्तुभेन
mitrakaustubhena
|
मित्रकौस्तुभाभ्याम्
mitrakaustubhābhyām
|
मित्रकौस्तुभैः
mitrakaustubhaiḥ
|
Dativo |
मित्रकौस्तुभाय
mitrakaustubhāya
|
मित्रकौस्तुभाभ्याम्
mitrakaustubhābhyām
|
मित्रकौस्तुभेभ्यः
mitrakaustubhebhyaḥ
|
Ablativo |
मित्रकौस्तुभात्
mitrakaustubhāt
|
मित्रकौस्तुभाभ्याम्
mitrakaustubhābhyām
|
मित्रकौस्तुभेभ्यः
mitrakaustubhebhyaḥ
|
Genitivo |
मित्रकौस्तुभस्य
mitrakaustubhasya
|
मित्रकौस्तुभयोः
mitrakaustubhayoḥ
|
मित्रकौस्तुभानाम्
mitrakaustubhānām
|
Locativo |
मित्रकौस्तुभे
mitrakaustubhe
|
मित्रकौस्तुभयोः
mitrakaustubhayoḥ
|
मित्रकौस्तुभेषु
mitrakaustubheṣu
|