Sanskrit tools

Sanskrit declension


Declension of मित्रगुप्ता mitraguptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रगुप्ता mitraguptā
मित्रगुप्ते mitragupte
मित्रगुप्ताः mitraguptāḥ
Vocative मित्रगुप्ते mitragupte
मित्रगुप्ते mitragupte
मित्रगुप्ताः mitraguptāḥ
Accusative मित्रगुप्ताम् mitraguptām
मित्रगुप्ते mitragupte
मित्रगुप्ताः mitraguptāḥ
Instrumental मित्रगुप्तया mitraguptayā
मित्रगुप्ताभ्याम् mitraguptābhyām
मित्रगुप्ताभिः mitraguptābhiḥ
Dative मित्रगुप्तायै mitraguptāyai
मित्रगुप्ताभ्याम् mitraguptābhyām
मित्रगुप्ताभ्यः mitraguptābhyaḥ
Ablative मित्रगुप्तायाः mitraguptāyāḥ
मित्रगुप्ताभ्याम् mitraguptābhyām
मित्रगुप्ताभ्यः mitraguptābhyaḥ
Genitive मित्रगुप्तायाः mitraguptāyāḥ
मित्रगुप्तयोः mitraguptayoḥ
मित्रगुप्तानाम् mitraguptānām
Locative मित्रगुप्तायाम् mitraguptāyām
मित्रगुप्तयोः mitraguptayoḥ
मित्रगुप्तासु mitraguptāsu