| Singular | Dual | Plural |
Nominativo |
मित्रगुप्ता
mitraguptā
|
मित्रगुप्ते
mitragupte
|
मित्रगुप्ताः
mitraguptāḥ
|
Vocativo |
मित्रगुप्ते
mitragupte
|
मित्रगुप्ते
mitragupte
|
मित्रगुप्ताः
mitraguptāḥ
|
Acusativo |
मित्रगुप्ताम्
mitraguptām
|
मित्रगुप्ते
mitragupte
|
मित्रगुप्ताः
mitraguptāḥ
|
Instrumental |
मित्रगुप्तया
mitraguptayā
|
मित्रगुप्ताभ्याम्
mitraguptābhyām
|
मित्रगुप्ताभिः
mitraguptābhiḥ
|
Dativo |
मित्रगुप्तायै
mitraguptāyai
|
मित्रगुप्ताभ्याम्
mitraguptābhyām
|
मित्रगुप्ताभ्यः
mitraguptābhyaḥ
|
Ablativo |
मित्रगुप्तायाः
mitraguptāyāḥ
|
मित्रगुप्ताभ्याम्
mitraguptābhyām
|
मित्रगुप्ताभ्यः
mitraguptābhyaḥ
|
Genitivo |
मित्रगुप्तायाः
mitraguptāyāḥ
|
मित्रगुप्तयोः
mitraguptayoḥ
|
मित्रगुप्तानाम्
mitraguptānām
|
Locativo |
मित्रगुप्तायाम्
mitraguptāyām
|
मित्रगुप्तयोः
mitraguptayoḥ
|
मित्रगुप्तासु
mitraguptāsu
|