Sanskrit tools

Sanskrit declension


Declension of मित्रजित् mitrajit, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative मित्रजित् mitrajit
मित्रजितौ mitrajitau
मित्रजितः mitrajitaḥ
Vocative मित्रजित् mitrajit
मित्रजितौ mitrajitau
मित्रजितः mitrajitaḥ
Accusative मित्रजितम् mitrajitam
मित्रजितौ mitrajitau
मित्रजितः mitrajitaḥ
Instrumental मित्रजिता mitrajitā
मित्रजिद्भ्याम् mitrajidbhyām
मित्रजिद्भिः mitrajidbhiḥ
Dative मित्रजिते mitrajite
मित्रजिद्भ्याम् mitrajidbhyām
मित्रजिद्भ्यः mitrajidbhyaḥ
Ablative मित्रजितः mitrajitaḥ
मित्रजिद्भ्याम् mitrajidbhyām
मित्रजिद्भ्यः mitrajidbhyaḥ
Genitive मित्रजितः mitrajitaḥ
मित्रजितोः mitrajitoḥ
मित्रजिताम् mitrajitām
Locative मित्रजिति mitrajiti
मित्रजितोः mitrajitoḥ
मित्रजित्सु mitrajitsu