| Singular | Dual | Plural |
Nominativo |
मित्रजित्
mitrajit
|
मित्रजितौ
mitrajitau
|
मित्रजितः
mitrajitaḥ
|
Vocativo |
मित्रजित्
mitrajit
|
मित्रजितौ
mitrajitau
|
मित्रजितः
mitrajitaḥ
|
Acusativo |
मित्रजितम्
mitrajitam
|
मित्रजितौ
mitrajitau
|
मित्रजितः
mitrajitaḥ
|
Instrumental |
मित्रजिता
mitrajitā
|
मित्रजिद्भ्याम्
mitrajidbhyām
|
मित्रजिद्भिः
mitrajidbhiḥ
|
Dativo |
मित्रजिते
mitrajite
|
मित्रजिद्भ्याम्
mitrajidbhyām
|
मित्रजिद्भ्यः
mitrajidbhyaḥ
|
Ablativo |
मित्रजितः
mitrajitaḥ
|
मित्रजिद्भ्याम्
mitrajidbhyām
|
मित्रजिद्भ्यः
mitrajidbhyaḥ
|
Genitivo |
मित्रजितः
mitrajitaḥ
|
मित्रजितोः
mitrajitoḥ
|
मित्रजिताम्
mitrajitām
|
Locativo |
मित्रजिति
mitrajiti
|
मित्रजितोः
mitrajitoḥ
|
मित्रजित्सु
mitrajitsu
|