Sanskrit tools

Sanskrit declension


Declension of मित्रद्रोहिणी mitradrohiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मित्रद्रोहिणी mitradrohiṇī
मित्रद्रोहिण्यौ mitradrohiṇyau
मित्रद्रोहिण्यः mitradrohiṇyaḥ
Vocative मित्रद्रोहिणि mitradrohiṇi
मित्रद्रोहिण्यौ mitradrohiṇyau
मित्रद्रोहिण्यः mitradrohiṇyaḥ
Accusative मित्रद्रोहिणीम् mitradrohiṇīm
मित्रद्रोहिण्यौ mitradrohiṇyau
मित्रद्रोहिणीः mitradrohiṇīḥ
Instrumental मित्रद्रोहिण्या mitradrohiṇyā
मित्रद्रोहिणीभ्याम् mitradrohiṇībhyām
मित्रद्रोहिणीभिः mitradrohiṇībhiḥ
Dative मित्रद्रोहिण्यै mitradrohiṇyai
मित्रद्रोहिणीभ्याम् mitradrohiṇībhyām
मित्रद्रोहिणीभ्यः mitradrohiṇībhyaḥ
Ablative मित्रद्रोहिण्याः mitradrohiṇyāḥ
मित्रद्रोहिणीभ्याम् mitradrohiṇībhyām
मित्रद्रोहिणीभ्यः mitradrohiṇībhyaḥ
Genitive मित्रद्रोहिण्याः mitradrohiṇyāḥ
मित्रद्रोहिण्योः mitradrohiṇyoḥ
मित्रद्रोहिणीनाम् mitradrohiṇīnām
Locative मित्रद्रोहिण्याम् mitradrohiṇyām
मित्रद्रोहिण्योः mitradrohiṇyoḥ
मित्रद्रोहिणीषु mitradrohiṇīṣu