Sanskrit tools

Sanskrit declension


Declension of मित्रधित mitradhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रधितम् mitradhitam
मित्रधिते mitradhite
मित्रधितानि mitradhitāni
Vocative मित्रधित mitradhita
मित्रधिते mitradhite
मित्रधितानि mitradhitāni
Accusative मित्रधितम् mitradhitam
मित्रधिते mitradhite
मित्रधितानि mitradhitāni
Instrumental मित्रधितेन mitradhitena
मित्रधिताभ्याम् mitradhitābhyām
मित्रधितैः mitradhitaiḥ
Dative मित्रधिताय mitradhitāya
मित्रधिताभ्याम् mitradhitābhyām
मित्रधितेभ्यः mitradhitebhyaḥ
Ablative मित्रधितात् mitradhitāt
मित्रधिताभ्याम् mitradhitābhyām
मित्रधितेभ्यः mitradhitebhyaḥ
Genitive मित्रधितस्य mitradhitasya
मित्रधितयोः mitradhitayoḥ
मित्रधितानाम् mitradhitānām
Locative मित्रधिते mitradhite
मित्रधितयोः mitradhitayoḥ
मित्रधितेषु mitradhiteṣu