| Singular | Dual | Plural |
Nominativo |
मित्रधितम्
mitradhitam
|
मित्रधिते
mitradhite
|
मित्रधितानि
mitradhitāni
|
Vocativo |
मित्रधित
mitradhita
|
मित्रधिते
mitradhite
|
मित्रधितानि
mitradhitāni
|
Acusativo |
मित्रधितम्
mitradhitam
|
मित्रधिते
mitradhite
|
मित्रधितानि
mitradhitāni
|
Instrumental |
मित्रधितेन
mitradhitena
|
मित्रधिताभ्याम्
mitradhitābhyām
|
मित्रधितैः
mitradhitaiḥ
|
Dativo |
मित्रधिताय
mitradhitāya
|
मित्रधिताभ्याम्
mitradhitābhyām
|
मित्रधितेभ्यः
mitradhitebhyaḥ
|
Ablativo |
मित्रधितात्
mitradhitāt
|
मित्रधिताभ्याम्
mitradhitābhyām
|
मित्रधितेभ्यः
mitradhitebhyaḥ
|
Genitivo |
मित्रधितस्य
mitradhitasya
|
मित्रधितयोः
mitradhitayoḥ
|
मित्रधितानाम्
mitradhitānām
|
Locativo |
मित्रधिते
mitradhite
|
मित्रधितयोः
mitradhitayoḥ
|
मित्रधितेषु
mitradhiteṣu
|