Sanskrit tools

Sanskrit declension


Declension of मित्रनन्दन mitranandana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रनन्दनः mitranandanaḥ
मित्रनन्दनौ mitranandanau
मित्रनन्दनाः mitranandanāḥ
Vocative मित्रनन्दन mitranandana
मित्रनन्दनौ mitranandanau
मित्रनन्दनाः mitranandanāḥ
Accusative मित्रनन्दनम् mitranandanam
मित्रनन्दनौ mitranandanau
मित्रनन्दनान् mitranandanān
Instrumental मित्रनन्दनेन mitranandanena
मित्रनन्दनाभ्याम् mitranandanābhyām
मित्रनन्दनैः mitranandanaiḥ
Dative मित्रनन्दनाय mitranandanāya
मित्रनन्दनाभ्याम् mitranandanābhyām
मित्रनन्दनेभ्यः mitranandanebhyaḥ
Ablative मित्रनन्दनात् mitranandanāt
मित्रनन्दनाभ्याम् mitranandanābhyām
मित्रनन्दनेभ्यः mitranandanebhyaḥ
Genitive मित्रनन्दनस्य mitranandanasya
मित्रनन्दनयोः mitranandanayoḥ
मित्रनन्दनानाम् mitranandanānām
Locative मित्रनन्दने mitranandane
मित्रनन्दनयोः mitranandanayoḥ
मित्रनन्दनेषु mitranandaneṣu