| Singular | Dual | Plural |
Nominativo |
मित्रनन्दनः
mitranandanaḥ
|
मित्रनन्दनौ
mitranandanau
|
मित्रनन्दनाः
mitranandanāḥ
|
Vocativo |
मित्रनन्दन
mitranandana
|
मित्रनन्दनौ
mitranandanau
|
मित्रनन्दनाः
mitranandanāḥ
|
Acusativo |
मित्रनन्दनम्
mitranandanam
|
मित्रनन्दनौ
mitranandanau
|
मित्रनन्दनान्
mitranandanān
|
Instrumental |
मित्रनन्दनेन
mitranandanena
|
मित्रनन्दनाभ्याम्
mitranandanābhyām
|
मित्रनन्दनैः
mitranandanaiḥ
|
Dativo |
मित्रनन्दनाय
mitranandanāya
|
मित्रनन्दनाभ्याम्
mitranandanābhyām
|
मित्रनन्दनेभ्यः
mitranandanebhyaḥ
|
Ablativo |
मित्रनन्दनात्
mitranandanāt
|
मित्रनन्दनाभ्याम्
mitranandanābhyām
|
मित्रनन्दनेभ्यः
mitranandanebhyaḥ
|
Genitivo |
मित्रनन्दनस्य
mitranandanasya
|
मित्रनन्दनयोः
mitranandanayoḥ
|
मित्रनन्दनानाम्
mitranandanānām
|
Locativo |
मित्रनन्दने
mitranandane
|
मित्रनन्दनयोः
mitranandanayoḥ
|
मित्रनन्दनेषु
mitranandaneṣu
|