| Singular | Dual | Plural |
Nominative |
मित्रनन्दना
mitranandanā
|
मित्रनन्दने
mitranandane
|
मित्रनन्दनाः
mitranandanāḥ
|
Vocative |
मित्रनन्दने
mitranandane
|
मित्रनन्दने
mitranandane
|
मित्रनन्दनाः
mitranandanāḥ
|
Accusative |
मित्रनन्दनाम्
mitranandanām
|
मित्रनन्दने
mitranandane
|
मित्रनन्दनाः
mitranandanāḥ
|
Instrumental |
मित्रनन्दनया
mitranandanayā
|
मित्रनन्दनाभ्याम्
mitranandanābhyām
|
मित्रनन्दनाभिः
mitranandanābhiḥ
|
Dative |
मित्रनन्दनायै
mitranandanāyai
|
मित्रनन्दनाभ्याम्
mitranandanābhyām
|
मित्रनन्दनाभ्यः
mitranandanābhyaḥ
|
Ablative |
मित्रनन्दनायाः
mitranandanāyāḥ
|
मित्रनन्दनाभ्याम्
mitranandanābhyām
|
मित्रनन्दनाभ्यः
mitranandanābhyaḥ
|
Genitive |
मित्रनन्दनायाः
mitranandanāyāḥ
|
मित्रनन्दनयोः
mitranandanayoḥ
|
मित्रनन्दनानाम्
mitranandanānām
|
Locative |
मित्रनन्दनायाम्
mitranandanāyām
|
मित्रनन्दनयोः
mitranandanayoḥ
|
मित्रनन्दनासु
mitranandanāsu
|