Sanskrit tools

Sanskrit declension


Declension of मित्रनन्दना mitranandanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रनन्दना mitranandanā
मित्रनन्दने mitranandane
मित्रनन्दनाः mitranandanāḥ
Vocative मित्रनन्दने mitranandane
मित्रनन्दने mitranandane
मित्रनन्दनाः mitranandanāḥ
Accusative मित्रनन्दनाम् mitranandanām
मित्रनन्दने mitranandane
मित्रनन्दनाः mitranandanāḥ
Instrumental मित्रनन्दनया mitranandanayā
मित्रनन्दनाभ्याम् mitranandanābhyām
मित्रनन्दनाभिः mitranandanābhiḥ
Dative मित्रनन्दनायै mitranandanāyai
मित्रनन्दनाभ्याम् mitranandanābhyām
मित्रनन्दनाभ्यः mitranandanābhyaḥ
Ablative मित्रनन्दनायाः mitranandanāyāḥ
मित्रनन्दनाभ्याम् mitranandanābhyām
मित्रनन्दनाभ्यः mitranandanābhyaḥ
Genitive मित्रनन्दनायाः mitranandanāyāḥ
मित्रनन्दनयोः mitranandanayoḥ
मित्रनन्दनानाम् mitranandanānām
Locative मित्रनन्दनायाम् mitranandanāyām
मित्रनन्दनयोः mitranandanayoḥ
मित्रनन्दनासु mitranandanāsu