Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मित्रनन्दना mitranandanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मित्रनन्दना mitranandanā
मित्रनन्दने mitranandane
मित्रनन्दनाः mitranandanāḥ
Vocativo मित्रनन्दने mitranandane
मित्रनन्दने mitranandane
मित्रनन्दनाः mitranandanāḥ
Acusativo मित्रनन्दनाम् mitranandanām
मित्रनन्दने mitranandane
मित्रनन्दनाः mitranandanāḥ
Instrumental मित्रनन्दनया mitranandanayā
मित्रनन्दनाभ्याम् mitranandanābhyām
मित्रनन्दनाभिः mitranandanābhiḥ
Dativo मित्रनन्दनायै mitranandanāyai
मित्रनन्दनाभ्याम् mitranandanābhyām
मित्रनन्दनाभ्यः mitranandanābhyaḥ
Ablativo मित्रनन्दनायाः mitranandanāyāḥ
मित्रनन्दनाभ्याम् mitranandanābhyām
मित्रनन्दनाभ्यः mitranandanābhyaḥ
Genitivo मित्रनन्दनायाः mitranandanāyāḥ
मित्रनन्दनयोः mitranandanayoḥ
मित्रनन्दनानाम् mitranandanānām
Locativo मित्रनन्दनायाम् mitranandanāyām
मित्रनन्दनयोः mitranandanayoḥ
मित्रनन्दनासु mitranandanāsu