| Singular | Dual | Plural |
Nominative |
मित्रभावः
mitrabhāvaḥ
|
मित्रभावौ
mitrabhāvau
|
मित्रभावाः
mitrabhāvāḥ
|
Vocative |
मित्रभाव
mitrabhāva
|
मित्रभावौ
mitrabhāvau
|
मित्रभावाः
mitrabhāvāḥ
|
Accusative |
मित्रभावम्
mitrabhāvam
|
मित्रभावौ
mitrabhāvau
|
मित्रभावान्
mitrabhāvān
|
Instrumental |
मित्रभावेण
mitrabhāveṇa
|
मित्रभावाभ्याम्
mitrabhāvābhyām
|
मित्रभावैः
mitrabhāvaiḥ
|
Dative |
मित्रभावाय
mitrabhāvāya
|
मित्रभावाभ्याम्
mitrabhāvābhyām
|
मित्रभावेभ्यः
mitrabhāvebhyaḥ
|
Ablative |
मित्रभावात्
mitrabhāvāt
|
मित्रभावाभ्याम्
mitrabhāvābhyām
|
मित्रभावेभ्यः
mitrabhāvebhyaḥ
|
Genitive |
मित्रभावस्य
mitrabhāvasya
|
मित्रभावयोः
mitrabhāvayoḥ
|
मित्रभावाणाम्
mitrabhāvāṇām
|
Locative |
मित्रभावे
mitrabhāve
|
मित्रभावयोः
mitrabhāvayoḥ
|
मित्रभावेषु
mitrabhāveṣu
|