Sanskrit tools

Sanskrit declension


Declension of मित्रभाव mitrabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रभावः mitrabhāvaḥ
मित्रभावौ mitrabhāvau
मित्रभावाः mitrabhāvāḥ
Vocative मित्रभाव mitrabhāva
मित्रभावौ mitrabhāvau
मित्रभावाः mitrabhāvāḥ
Accusative मित्रभावम् mitrabhāvam
मित्रभावौ mitrabhāvau
मित्रभावान् mitrabhāvān
Instrumental मित्रभावेण mitrabhāveṇa
मित्रभावाभ्याम् mitrabhāvābhyām
मित्रभावैः mitrabhāvaiḥ
Dative मित्रभावाय mitrabhāvāya
मित्रभावाभ्याम् mitrabhāvābhyām
मित्रभावेभ्यः mitrabhāvebhyaḥ
Ablative मित्रभावात् mitrabhāvāt
मित्रभावाभ्याम् mitrabhāvābhyām
मित्रभावेभ्यः mitrabhāvebhyaḥ
Genitive मित्रभावस्य mitrabhāvasya
मित्रभावयोः mitrabhāvayoḥ
मित्रभावाणाम् mitrabhāvāṇām
Locative मित्रभावे mitrabhāve
मित्रभावयोः mitrabhāvayoḥ
मित्रभावेषु mitrabhāveṣu