Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मित्रभाव mitrabhāva, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मित्रभावः mitrabhāvaḥ
मित्रभावौ mitrabhāvau
मित्रभावाः mitrabhāvāḥ
Vocativo मित्रभाव mitrabhāva
मित्रभावौ mitrabhāvau
मित्रभावाः mitrabhāvāḥ
Acusativo मित्रभावम् mitrabhāvam
मित्रभावौ mitrabhāvau
मित्रभावान् mitrabhāvān
Instrumental मित्रभावेण mitrabhāveṇa
मित्रभावाभ्याम् mitrabhāvābhyām
मित्रभावैः mitrabhāvaiḥ
Dativo मित्रभावाय mitrabhāvāya
मित्रभावाभ्याम् mitrabhāvābhyām
मित्रभावेभ्यः mitrabhāvebhyaḥ
Ablativo मित्रभावात् mitrabhāvāt
मित्रभावाभ्याम् mitrabhāvābhyām
मित्रभावेभ्यः mitrabhāvebhyaḥ
Genitivo मित्रभावस्य mitrabhāvasya
मित्रभावयोः mitrabhāvayoḥ
मित्रभावाणाम् mitrabhāvāṇām
Locativo मित्रभावे mitrabhāve
मित्रभावयोः mitrabhāvayoḥ
मित्रभावेषु mitrabhāveṣu