Sanskrit tools

Sanskrit declension


Declension of मित्रवत्सल mitravatsala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रवत्सलः mitravatsalaḥ
मित्रवत्सलौ mitravatsalau
मित्रवत्सलाः mitravatsalāḥ
Vocative मित्रवत्सल mitravatsala
मित्रवत्सलौ mitravatsalau
मित्रवत्सलाः mitravatsalāḥ
Accusative मित्रवत्सलम् mitravatsalam
मित्रवत्सलौ mitravatsalau
मित्रवत्सलान् mitravatsalān
Instrumental मित्रवत्सलेन mitravatsalena
मित्रवत्सलाभ्याम् mitravatsalābhyām
मित्रवत्सलैः mitravatsalaiḥ
Dative मित्रवत्सलाय mitravatsalāya
मित्रवत्सलाभ्याम् mitravatsalābhyām
मित्रवत्सलेभ्यः mitravatsalebhyaḥ
Ablative मित्रवत्सलात् mitravatsalāt
मित्रवत्सलाभ्याम् mitravatsalābhyām
मित्रवत्सलेभ्यः mitravatsalebhyaḥ
Genitive मित्रवत्सलस्य mitravatsalasya
मित्रवत्सलयोः mitravatsalayoḥ
मित्रवत्सलानाम् mitravatsalānām
Locative मित्रवत्सले mitravatsale
मित्रवत्सलयोः mitravatsalayoḥ
मित्रवत्सलेषु mitravatsaleṣu