| Singular | Dual | Plural |
Nominativo |
मित्रवत्सलः
mitravatsalaḥ
|
मित्रवत्सलौ
mitravatsalau
|
मित्रवत्सलाः
mitravatsalāḥ
|
Vocativo |
मित्रवत्सल
mitravatsala
|
मित्रवत्सलौ
mitravatsalau
|
मित्रवत्सलाः
mitravatsalāḥ
|
Acusativo |
मित्रवत्सलम्
mitravatsalam
|
मित्रवत्सलौ
mitravatsalau
|
मित्रवत्सलान्
mitravatsalān
|
Instrumental |
मित्रवत्सलेन
mitravatsalena
|
मित्रवत्सलाभ्याम्
mitravatsalābhyām
|
मित्रवत्सलैः
mitravatsalaiḥ
|
Dativo |
मित्रवत्सलाय
mitravatsalāya
|
मित्रवत्सलाभ्याम्
mitravatsalābhyām
|
मित्रवत्सलेभ्यः
mitravatsalebhyaḥ
|
Ablativo |
मित्रवत्सलात्
mitravatsalāt
|
मित्रवत्सलाभ्याम्
mitravatsalābhyām
|
मित्रवत्सलेभ्यः
mitravatsalebhyaḥ
|
Genitivo |
मित्रवत्सलस्य
mitravatsalasya
|
मित्रवत्सलयोः
mitravatsalayoḥ
|
मित्रवत्सलानाम्
mitravatsalānām
|
Locativo |
मित्रवत्सले
mitravatsale
|
मित्रवत्सलयोः
mitravatsalayoḥ
|
मित्रवत्सलेषु
mitravatsaleṣu
|