Sanskrit tools

Sanskrit declension


Declension of मित्रवर्धन mitravardhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रवर्धनम् mitravardhanam
मित्रवर्धने mitravardhane
मित्रवर्धनानि mitravardhanāni
Vocative मित्रवर्धन mitravardhana
मित्रवर्धने mitravardhane
मित्रवर्धनानि mitravardhanāni
Accusative मित्रवर्धनम् mitravardhanam
मित्रवर्धने mitravardhane
मित्रवर्धनानि mitravardhanāni
Instrumental मित्रवर्धनेन mitravardhanena
मित्रवर्धनाभ्याम् mitravardhanābhyām
मित्रवर्धनैः mitravardhanaiḥ
Dative मित्रवर्धनाय mitravardhanāya
मित्रवर्धनाभ्याम् mitravardhanābhyām
मित्रवर्धनेभ्यः mitravardhanebhyaḥ
Ablative मित्रवर्धनात् mitravardhanāt
मित्रवर्धनाभ्याम् mitravardhanābhyām
मित्रवर्धनेभ्यः mitravardhanebhyaḥ
Genitive मित्रवर्धनस्य mitravardhanasya
मित्रवर्धनयोः mitravardhanayoḥ
मित्रवर्धनानाम् mitravardhanānām
Locative मित्रवर्धने mitravardhane
मित्रवर्धनयोः mitravardhanayoḥ
मित्रवर्धनेषु mitravardhaneṣu