| Singular | Dual | Plural |
Nominativo |
मित्रवर्धनम्
mitravardhanam
|
मित्रवर्धने
mitravardhane
|
मित्रवर्धनानि
mitravardhanāni
|
Vocativo |
मित्रवर्धन
mitravardhana
|
मित्रवर्धने
mitravardhane
|
मित्रवर्धनानि
mitravardhanāni
|
Acusativo |
मित्रवर्धनम्
mitravardhanam
|
मित्रवर्धने
mitravardhane
|
मित्रवर्धनानि
mitravardhanāni
|
Instrumental |
मित्रवर्धनेन
mitravardhanena
|
मित्रवर्धनाभ्याम्
mitravardhanābhyām
|
मित्रवर्धनैः
mitravardhanaiḥ
|
Dativo |
मित्रवर्धनाय
mitravardhanāya
|
मित्रवर्धनाभ्याम्
mitravardhanābhyām
|
मित्रवर्धनेभ्यः
mitravardhanebhyaḥ
|
Ablativo |
मित्रवर्धनात्
mitravardhanāt
|
मित्रवर्धनाभ्याम्
mitravardhanābhyām
|
मित्रवर्धनेभ्यः
mitravardhanebhyaḥ
|
Genitivo |
मित्रवर्धनस्य
mitravardhanasya
|
मित्रवर्धनयोः
mitravardhanayoḥ
|
मित्रवर्धनानाम्
mitravardhanānām
|
Locativo |
मित्रवर्धने
mitravardhane
|
मित्रवर्धनयोः
mitravardhanayoḥ
|
मित्रवर्धनेषु
mitravardhaneṣu
|