| Singular | Dual | Plural |
Nominative |
मित्रसप्तमी
mitrasaptamī
|
मित्रसप्तम्यौ
mitrasaptamyau
|
मित्रसप्तम्यः
mitrasaptamyaḥ
|
Vocative |
मित्रसप्तमि
mitrasaptami
|
मित्रसप्तम्यौ
mitrasaptamyau
|
मित्रसप्तम्यः
mitrasaptamyaḥ
|
Accusative |
मित्रसप्तमीम्
mitrasaptamīm
|
मित्रसप्तम्यौ
mitrasaptamyau
|
मित्रसप्तमीः
mitrasaptamīḥ
|
Instrumental |
मित्रसप्तम्या
mitrasaptamyā
|
मित्रसप्तमीभ्याम्
mitrasaptamībhyām
|
मित्रसप्तमीभिः
mitrasaptamībhiḥ
|
Dative |
मित्रसप्तम्यै
mitrasaptamyai
|
मित्रसप्तमीभ्याम्
mitrasaptamībhyām
|
मित्रसप्तमीभ्यः
mitrasaptamībhyaḥ
|
Ablative |
मित्रसप्तम्याः
mitrasaptamyāḥ
|
मित्रसप्तमीभ्याम्
mitrasaptamībhyām
|
मित्रसप्तमीभ्यः
mitrasaptamībhyaḥ
|
Genitive |
मित्रसप्तम्याः
mitrasaptamyāḥ
|
मित्रसप्तम्योः
mitrasaptamyoḥ
|
मित्रसप्तमीनाम्
mitrasaptamīnām
|
Locative |
मित्रसप्तम्याम्
mitrasaptamyām
|
मित्रसप्तम्योः
mitrasaptamyoḥ
|
मित्रसप्तमीषु
mitrasaptamīṣu
|