| Singular | Dual | Plural |
Nominative |
मित्रघ्नीः
mitraghnīḥ
|
मित्रघ्न्यौ
mitraghnyau
|
मित्रघ्न्यः
mitraghnyaḥ
|
Vocative |
मित्रघ्नीः
mitraghnīḥ
|
मित्रघ्न्यौ
mitraghnyau
|
मित्रघ्न्यः
mitraghnyaḥ
|
Accusative |
मित्रघ्न्यम्
mitraghnyam
|
मित्रघ्न्यौ
mitraghnyau
|
मित्रघ्न्यः
mitraghnyaḥ
|
Instrumental |
मित्रघ्न्या
mitraghnyā
|
मित्रघ्नीभ्याम्
mitraghnībhyām
|
मित्रघ्नीभिः
mitraghnībhiḥ
|
Dative |
मित्रघ्न्ये
mitraghnye
|
मित्रघ्नीभ्याम्
mitraghnībhyām
|
मित्रघ्नीभ्यः
mitraghnībhyaḥ
|
Ablative |
मित्रघ्न्यः
mitraghnyaḥ
|
मित्रघ्नीभ्याम्
mitraghnībhyām
|
मित्रघ्नीभ्यः
mitraghnībhyaḥ
|
Genitive |
मित्रघ्न्यः
mitraghnyaḥ
|
मित्रघ्न्योः
mitraghnyoḥ
|
मित्रघ्न्याम्
mitraghnyām
|
Locative |
मित्रघ्न्यि
mitraghnyi
|
मित्रघ्न्योः
mitraghnyoḥ
|
मित्रघ्नीषु
mitraghnīṣu
|