| Singular | Dual | Plural |
Nominativo |
मित्रघ्नीः
mitraghnīḥ
|
मित्रघ्न्यौ
mitraghnyau
|
मित्रघ्न्यः
mitraghnyaḥ
|
Vocativo |
मित्रघ्नीः
mitraghnīḥ
|
मित्रघ्न्यौ
mitraghnyau
|
मित्रघ्न्यः
mitraghnyaḥ
|
Acusativo |
मित्रघ्न्यम्
mitraghnyam
|
मित्रघ्न्यौ
mitraghnyau
|
मित्रघ्न्यः
mitraghnyaḥ
|
Instrumental |
मित्रघ्न्या
mitraghnyā
|
मित्रघ्नीभ्याम्
mitraghnībhyām
|
मित्रघ्नीभिः
mitraghnībhiḥ
|
Dativo |
मित्रघ्न्ये
mitraghnye
|
मित्रघ्नीभ्याम्
mitraghnībhyām
|
मित्रघ्नीभ्यः
mitraghnībhyaḥ
|
Ablativo |
मित्रघ्न्यः
mitraghnyaḥ
|
मित्रघ्नीभ्याम्
mitraghnībhyām
|
मित्रघ्नीभ्यः
mitraghnībhyaḥ
|
Genitivo |
मित्रघ्न्यः
mitraghnyaḥ
|
मित्रघ्न्योः
mitraghnyoḥ
|
मित्रघ्न्याम्
mitraghnyām
|
Locativo |
मित्रघ्न्यि
mitraghnyi
|
मित्रघ्न्योः
mitraghnyoḥ
|
मित्रघ्नीषु
mitraghnīṣu
|