Sanskrit tools

Sanskrit declension


Declension of मित्राभिद्रोह mitrābhidroha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्राभिद्रोहः mitrābhidrohaḥ
मित्राभिद्रोहौ mitrābhidrohau
मित्राभिद्रोहाः mitrābhidrohāḥ
Vocative मित्राभिद्रोह mitrābhidroha
मित्राभिद्रोहौ mitrābhidrohau
मित्राभिद्रोहाः mitrābhidrohāḥ
Accusative मित्राभिद्रोहम् mitrābhidroham
मित्राभिद्रोहौ mitrābhidrohau
मित्राभिद्रोहान् mitrābhidrohān
Instrumental मित्राभिद्रोहेण mitrābhidroheṇa
मित्राभिद्रोहाभ्याम् mitrābhidrohābhyām
मित्राभिद्रोहैः mitrābhidrohaiḥ
Dative मित्राभिद्रोहाय mitrābhidrohāya
मित्राभिद्रोहाभ्याम् mitrābhidrohābhyām
मित्राभिद्रोहेभ्यः mitrābhidrohebhyaḥ
Ablative मित्राभिद्रोहात् mitrābhidrohāt
मित्राभिद्रोहाभ्याम् mitrābhidrohābhyām
मित्राभिद्रोहेभ्यः mitrābhidrohebhyaḥ
Genitive मित्राभिद्रोहस्य mitrābhidrohasya
मित्राभिद्रोहयोः mitrābhidrohayoḥ
मित्राभिद्रोहाणाम् mitrābhidrohāṇām
Locative मित्राभिद्रोहे mitrābhidrohe
मित्राभिद्रोहयोः mitrābhidrohayoḥ
मित्राभिद्रोहेषु mitrābhidroheṣu