| Singular | Dual | Plural |
Nominative |
मित्राभिद्रोहः
mitrābhidrohaḥ
|
मित्राभिद्रोहौ
mitrābhidrohau
|
मित्राभिद्रोहाः
mitrābhidrohāḥ
|
Vocative |
मित्राभिद्रोह
mitrābhidroha
|
मित्राभिद्रोहौ
mitrābhidrohau
|
मित्राभिद्रोहाः
mitrābhidrohāḥ
|
Accusative |
मित्राभिद्रोहम्
mitrābhidroham
|
मित्राभिद्रोहौ
mitrābhidrohau
|
मित्राभिद्रोहान्
mitrābhidrohān
|
Instrumental |
मित्राभिद्रोहेण
mitrābhidroheṇa
|
मित्राभिद्रोहाभ्याम्
mitrābhidrohābhyām
|
मित्राभिद्रोहैः
mitrābhidrohaiḥ
|
Dative |
मित्राभिद्रोहाय
mitrābhidrohāya
|
मित्राभिद्रोहाभ्याम्
mitrābhidrohābhyām
|
मित्राभिद्रोहेभ्यः
mitrābhidrohebhyaḥ
|
Ablative |
मित्राभिद्रोहात्
mitrābhidrohāt
|
मित्राभिद्रोहाभ्याम्
mitrābhidrohābhyām
|
मित्राभिद्रोहेभ्यः
mitrābhidrohebhyaḥ
|
Genitive |
मित्राभिद्रोहस्य
mitrābhidrohasya
|
मित्राभिद्रोहयोः
mitrābhidrohayoḥ
|
मित्राभिद्रोहाणाम्
mitrābhidrohāṇām
|
Locative |
मित्राभिद्रोहे
mitrābhidrohe
|
मित्राभिद्रोहयोः
mitrābhidrohayoḥ
|
मित्राभिद्रोहेषु
mitrābhidroheṣu
|