| Singular | Dual | Plural |
Nominativo |
मित्राभिद्रोहः
mitrābhidrohaḥ
|
मित्राभिद्रोहौ
mitrābhidrohau
|
मित्राभिद्रोहाः
mitrābhidrohāḥ
|
Vocativo |
मित्राभिद्रोह
mitrābhidroha
|
मित्राभिद्रोहौ
mitrābhidrohau
|
मित्राभिद्रोहाः
mitrābhidrohāḥ
|
Acusativo |
मित्राभिद्रोहम्
mitrābhidroham
|
मित्राभिद्रोहौ
mitrābhidrohau
|
मित्राभिद्रोहान्
mitrābhidrohān
|
Instrumental |
मित्राभिद्रोहेण
mitrābhidroheṇa
|
मित्राभिद्रोहाभ्याम्
mitrābhidrohābhyām
|
मित्राभिद्रोहैः
mitrābhidrohaiḥ
|
Dativo |
मित्राभिद्रोहाय
mitrābhidrohāya
|
मित्राभिद्रोहाभ्याम्
mitrābhidrohābhyām
|
मित्राभिद्रोहेभ्यः
mitrābhidrohebhyaḥ
|
Ablativo |
मित्राभिद्रोहात्
mitrābhidrohāt
|
मित्राभिद्रोहाभ्याम्
mitrābhidrohābhyām
|
मित्राभिद्रोहेभ्यः
mitrābhidrohebhyaḥ
|
Genitivo |
मित्राभिद्रोहस्य
mitrābhidrohasya
|
मित्राभिद्रोहयोः
mitrābhidrohayoḥ
|
मित्राभिद्रोहाणाम्
mitrābhidrohāṇām
|
Locativo |
मित्राभिद्रोहे
mitrābhidrohe
|
मित्राभिद्रोहयोः
mitrābhidrohayoḥ
|
मित्राभिद्रोहेषु
mitrābhidroheṣu
|