Sanskrit tools

Sanskrit declension


Declension of मित्रावरुण mitrāvaruṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रावरुणः mitrāvaruṇaḥ
मित्रावरुणौ mitrāvaruṇau
मित्रावरुणाः mitrāvaruṇāḥ
Vocative मित्रावरुण mitrāvaruṇa
मित्रावरुणौ mitrāvaruṇau
मित्रावरुणाः mitrāvaruṇāḥ
Accusative मित्रावरुणम् mitrāvaruṇam
मित्रावरुणौ mitrāvaruṇau
मित्रावरुणान् mitrāvaruṇān
Instrumental मित्रावरुणेन mitrāvaruṇena
मित्रावरुणाभ्याम् mitrāvaruṇābhyām
मित्रावरुणैः mitrāvaruṇaiḥ
Dative मित्रावरुणाय mitrāvaruṇāya
मित्रावरुणाभ्याम् mitrāvaruṇābhyām
मित्रावरुणेभ्यः mitrāvaruṇebhyaḥ
Ablative मित्रावरुणात् mitrāvaruṇāt
मित्रावरुणाभ्याम् mitrāvaruṇābhyām
मित्रावरुणेभ्यः mitrāvaruṇebhyaḥ
Genitive मित्रावरुणस्य mitrāvaruṇasya
मित्रावरुणयोः mitrāvaruṇayoḥ
मित्रावरुणानाम् mitrāvaruṇānām
Locative मित्रावरुणे mitrāvaruṇe
मित्रावरुणयोः mitrāvaruṇayoḥ
मित्रावरुणेषु mitrāvaruṇeṣu