| Singular | Dual | Plural |
Nominativo |
मित्रावरुणः
mitrāvaruṇaḥ
|
मित्रावरुणौ
mitrāvaruṇau
|
मित्रावरुणाः
mitrāvaruṇāḥ
|
Vocativo |
मित्रावरुण
mitrāvaruṇa
|
मित्रावरुणौ
mitrāvaruṇau
|
मित्रावरुणाः
mitrāvaruṇāḥ
|
Acusativo |
मित्रावरुणम्
mitrāvaruṇam
|
मित्रावरुणौ
mitrāvaruṇau
|
मित्रावरुणान्
mitrāvaruṇān
|
Instrumental |
मित्रावरुणेन
mitrāvaruṇena
|
मित्रावरुणाभ्याम्
mitrāvaruṇābhyām
|
मित्रावरुणैः
mitrāvaruṇaiḥ
|
Dativo |
मित्रावरुणाय
mitrāvaruṇāya
|
मित्रावरुणाभ्याम्
mitrāvaruṇābhyām
|
मित्रावरुणेभ्यः
mitrāvaruṇebhyaḥ
|
Ablativo |
मित्रावरुणात्
mitrāvaruṇāt
|
मित्रावरुणाभ्याम्
mitrāvaruṇābhyām
|
मित्रावरुणेभ्यः
mitrāvaruṇebhyaḥ
|
Genitivo |
मित्रावरुणस्य
mitrāvaruṇasya
|
मित्रावरुणयोः
mitrāvaruṇayoḥ
|
मित्रावरुणानाम्
mitrāvaruṇānām
|
Locativo |
मित्रावरुणे
mitrāvaruṇe
|
मित्रावरुणयोः
mitrāvaruṇayoḥ
|
मित्रावरुणेषु
mitrāvaruṇeṣu
|