Sanskrit tools

Sanskrit declension


Declension of मित्रावरुणवत् mitrāvaruṇavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative मित्रावरुणवान् mitrāvaruṇavān
मित्रावरुणवन्तौ mitrāvaruṇavantau
मित्रावरुणवन्तः mitrāvaruṇavantaḥ
Vocative मित्रावरुणवन् mitrāvaruṇavan
मित्रावरुणवन्तौ mitrāvaruṇavantau
मित्रावरुणवन्तः mitrāvaruṇavantaḥ
Accusative मित्रावरुणवन्तम् mitrāvaruṇavantam
मित्रावरुणवन्तौ mitrāvaruṇavantau
मित्रावरुणवतः mitrāvaruṇavataḥ
Instrumental मित्रावरुणवता mitrāvaruṇavatā
मित्रावरुणवद्भ्याम् mitrāvaruṇavadbhyām
मित्रावरुणवद्भिः mitrāvaruṇavadbhiḥ
Dative मित्रावरुणवते mitrāvaruṇavate
मित्रावरुणवद्भ्याम् mitrāvaruṇavadbhyām
मित्रावरुणवद्भ्यः mitrāvaruṇavadbhyaḥ
Ablative मित्रावरुणवतः mitrāvaruṇavataḥ
मित्रावरुणवद्भ्याम् mitrāvaruṇavadbhyām
मित्रावरुणवद्भ्यः mitrāvaruṇavadbhyaḥ
Genitive मित्रावरुणवतः mitrāvaruṇavataḥ
मित्रावरुणवतोः mitrāvaruṇavatoḥ
मित्रावरुणवताम् mitrāvaruṇavatām
Locative मित्रावरुणवति mitrāvaruṇavati
मित्रावरुणवतोः mitrāvaruṇavatoḥ
मित्रावरुणवत्सु mitrāvaruṇavatsu