| Singular | Dual | Plural |
Nominativo |
मित्रावरुणवान्
mitrāvaruṇavān
|
मित्रावरुणवन्तौ
mitrāvaruṇavantau
|
मित्रावरुणवन्तः
mitrāvaruṇavantaḥ
|
Vocativo |
मित्रावरुणवन्
mitrāvaruṇavan
|
मित्रावरुणवन्तौ
mitrāvaruṇavantau
|
मित्रावरुणवन्तः
mitrāvaruṇavantaḥ
|
Acusativo |
मित्रावरुणवन्तम्
mitrāvaruṇavantam
|
मित्रावरुणवन्तौ
mitrāvaruṇavantau
|
मित्रावरुणवतः
mitrāvaruṇavataḥ
|
Instrumental |
मित्रावरुणवता
mitrāvaruṇavatā
|
मित्रावरुणवद्भ्याम्
mitrāvaruṇavadbhyām
|
मित्रावरुणवद्भिः
mitrāvaruṇavadbhiḥ
|
Dativo |
मित्रावरुणवते
mitrāvaruṇavate
|
मित्रावरुणवद्भ्याम्
mitrāvaruṇavadbhyām
|
मित्रावरुणवद्भ्यः
mitrāvaruṇavadbhyaḥ
|
Ablativo |
मित्रावरुणवतः
mitrāvaruṇavataḥ
|
मित्रावरुणवद्भ्याम्
mitrāvaruṇavadbhyām
|
मित्रावरुणवद्भ्यः
mitrāvaruṇavadbhyaḥ
|
Genitivo |
मित्रावरुणवतः
mitrāvaruṇavataḥ
|
मित्रावरुणवतोः
mitrāvaruṇavatoḥ
|
मित्रावरुणवताम्
mitrāvaruṇavatām
|
Locativo |
मित्रावरुणवति
mitrāvaruṇavati
|
मित्रावरुणवतोः
mitrāvaruṇavatoḥ
|
मित्रावरुणवत्सु
mitrāvaruṇavatsu
|