Sanskrit tools

Sanskrit declension


Declension of मित्रावरुणवती mitrāvaruṇavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मित्रावरुणवती mitrāvaruṇavatī
मित्रावरुणवत्यौ mitrāvaruṇavatyau
मित्रावरुणवत्यः mitrāvaruṇavatyaḥ
Vocative मित्रावरुणवति mitrāvaruṇavati
मित्रावरुणवत्यौ mitrāvaruṇavatyau
मित्रावरुणवत्यः mitrāvaruṇavatyaḥ
Accusative मित्रावरुणवतीम् mitrāvaruṇavatīm
मित्रावरुणवत्यौ mitrāvaruṇavatyau
मित्रावरुणवतीः mitrāvaruṇavatīḥ
Instrumental मित्रावरुणवत्या mitrāvaruṇavatyā
मित्रावरुणवतीभ्याम् mitrāvaruṇavatībhyām
मित्रावरुणवतीभिः mitrāvaruṇavatībhiḥ
Dative मित्रावरुणवत्यै mitrāvaruṇavatyai
मित्रावरुणवतीभ्याम् mitrāvaruṇavatībhyām
मित्रावरुणवतीभ्यः mitrāvaruṇavatībhyaḥ
Ablative मित्रावरुणवत्याः mitrāvaruṇavatyāḥ
मित्रावरुणवतीभ्याम् mitrāvaruṇavatībhyām
मित्रावरुणवतीभ्यः mitrāvaruṇavatībhyaḥ
Genitive मित्रावरुणवत्याः mitrāvaruṇavatyāḥ
मित्रावरुणवत्योः mitrāvaruṇavatyoḥ
मित्रावरुणवतीनाम् mitrāvaruṇavatīnām
Locative मित्रावरुणवत्याम् mitrāvaruṇavatyām
मित्रावरुणवत्योः mitrāvaruṇavatyoḥ
मित्रावरुणवतीषु mitrāvaruṇavatīṣu