| Singular | Dual | Plural |
Nominative |
मित्रावरुणवती
mitrāvaruṇavatī
|
मित्रावरुणवत्यौ
mitrāvaruṇavatyau
|
मित्रावरुणवत्यः
mitrāvaruṇavatyaḥ
|
Vocative |
मित्रावरुणवति
mitrāvaruṇavati
|
मित्रावरुणवत्यौ
mitrāvaruṇavatyau
|
मित्रावरुणवत्यः
mitrāvaruṇavatyaḥ
|
Accusative |
मित्रावरुणवतीम्
mitrāvaruṇavatīm
|
मित्रावरुणवत्यौ
mitrāvaruṇavatyau
|
मित्रावरुणवतीः
mitrāvaruṇavatīḥ
|
Instrumental |
मित्रावरुणवत्या
mitrāvaruṇavatyā
|
मित्रावरुणवतीभ्याम्
mitrāvaruṇavatībhyām
|
मित्रावरुणवतीभिः
mitrāvaruṇavatībhiḥ
|
Dative |
मित्रावरुणवत्यै
mitrāvaruṇavatyai
|
मित्रावरुणवतीभ्याम्
mitrāvaruṇavatībhyām
|
मित्रावरुणवतीभ्यः
mitrāvaruṇavatībhyaḥ
|
Ablative |
मित्रावरुणवत्याः
mitrāvaruṇavatyāḥ
|
मित्रावरुणवतीभ्याम्
mitrāvaruṇavatībhyām
|
मित्रावरुणवतीभ्यः
mitrāvaruṇavatībhyaḥ
|
Genitive |
मित्रावरुणवत्याः
mitrāvaruṇavatyāḥ
|
मित्रावरुणवत्योः
mitrāvaruṇavatyoḥ
|
मित्रावरुणवतीनाम्
mitrāvaruṇavatīnām
|
Locative |
मित्रावरुणवत्याम्
mitrāvaruṇavatyām
|
मित्रावरुणवत्योः
mitrāvaruṇavatyoḥ
|
मित्रावरुणवतीषु
mitrāvaruṇavatīṣu
|