Sanskrit tools

Sanskrit declension


Declension of मिथःप्रस्थान mithaḥprasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मिथःप्रस्थानम् mithaḥprasthānam
मिथःप्रस्थाने mithaḥprasthāne
मिथःप्रस्थानानि mithaḥprasthānāni
Vocative मिथःप्रस्थान mithaḥprasthāna
मिथःप्रस्थाने mithaḥprasthāne
मिथःप्रस्थानानि mithaḥprasthānāni
Accusative मिथःप्रस्थानम् mithaḥprasthānam
मिथःप्रस्थाने mithaḥprasthāne
मिथःप्रस्थानानि mithaḥprasthānāni
Instrumental मिथःप्रस्थानेन mithaḥprasthānena
मिथःप्रस्थानाभ्याम् mithaḥprasthānābhyām
मिथःप्रस्थानैः mithaḥprasthānaiḥ
Dative मिथःप्रस्थानाय mithaḥprasthānāya
मिथःप्रस्थानाभ्याम् mithaḥprasthānābhyām
मिथःप्रस्थानेभ्यः mithaḥprasthānebhyaḥ
Ablative मिथःप्रस्थानात् mithaḥprasthānāt
मिथःप्रस्थानाभ्याम् mithaḥprasthānābhyām
मिथःप्रस्थानेभ्यः mithaḥprasthānebhyaḥ
Genitive मिथःप्रस्थानस्य mithaḥprasthānasya
मिथःप्रस्थानयोः mithaḥprasthānayoḥ
मिथःप्रस्थानानाम् mithaḥprasthānānām
Locative मिथःप्रस्थाने mithaḥprasthāne
मिथःप्रस्थानयोः mithaḥprasthānayoḥ
मिथःप्रस्थानेषु mithaḥprasthāneṣu