| Singular | Dual | Plural |
Nominativo |
मिथःप्रस्थानम्
mithaḥprasthānam
|
मिथःप्रस्थाने
mithaḥprasthāne
|
मिथःप्रस्थानानि
mithaḥprasthānāni
|
Vocativo |
मिथःप्रस्थान
mithaḥprasthāna
|
मिथःप्रस्थाने
mithaḥprasthāne
|
मिथःप्रस्थानानि
mithaḥprasthānāni
|
Acusativo |
मिथःप्रस्थानम्
mithaḥprasthānam
|
मिथःप्रस्थाने
mithaḥprasthāne
|
मिथःप्रस्थानानि
mithaḥprasthānāni
|
Instrumental |
मिथःप्रस्थानेन
mithaḥprasthānena
|
मिथःप्रस्थानाभ्याम्
mithaḥprasthānābhyām
|
मिथःप्रस्थानैः
mithaḥprasthānaiḥ
|
Dativo |
मिथःप्रस्थानाय
mithaḥprasthānāya
|
मिथःप्रस्थानाभ्याम्
mithaḥprasthānābhyām
|
मिथःप्रस्थानेभ्यः
mithaḥprasthānebhyaḥ
|
Ablativo |
मिथःप्रस्थानात्
mithaḥprasthānāt
|
मिथःप्रस्थानाभ्याम्
mithaḥprasthānābhyām
|
मिथःप्रस्थानेभ्यः
mithaḥprasthānebhyaḥ
|
Genitivo |
मिथःप्रस्थानस्य
mithaḥprasthānasya
|
मिथःप्रस्थानयोः
mithaḥprasthānayoḥ
|
मिथःप्रस्थानानाम्
mithaḥprasthānānām
|
Locativo |
मिथःप्रस्थाने
mithaḥprasthāne
|
मिथःप्रस्थानयोः
mithaḥprasthānayoḥ
|
मिथःप्रस्थानेषु
mithaḥprasthāneṣu
|