Singular | Dual | Plural | |
Nominative |
मिथितः
mithitaḥ |
मिथितौ
mithitau |
मिथिताः
mithitāḥ |
Vocative |
मिथित
mithita |
मिथितौ
mithitau |
मिथिताः
mithitāḥ |
Accusative |
मिथितम्
mithitam |
मिथितौ
mithitau |
मिथितान्
mithitān |
Instrumental |
मिथितेन
mithitena |
मिथिताभ्याम्
mithitābhyām |
मिथितैः
mithitaiḥ |
Dative |
मिथिताय
mithitāya |
मिथिताभ्याम्
mithitābhyām |
मिथितेभ्यः
mithitebhyaḥ |
Ablative |
मिथितात्
mithitāt |
मिथिताभ्याम्
mithitābhyām |
मिथितेभ्यः
mithitebhyaḥ |
Genitive |
मिथितस्य
mithitasya |
मिथितयोः
mithitayoḥ |
मिथितानाम्
mithitānām |
Locative |
मिथिते
mithite |
मिथितयोः
mithitayoḥ |
मिथितेषु
mithiteṣu |