Singular | Dual | Plural | |
Nominativo |
मिथितः
mithitaḥ |
मिथितौ
mithitau |
मिथिताः
mithitāḥ |
Vocativo |
मिथित
mithita |
मिथितौ
mithitau |
मिथिताः
mithitāḥ |
Acusativo |
मिथितम्
mithitam |
मिथितौ
mithitau |
मिथितान्
mithitān |
Instrumental |
मिथितेन
mithitena |
मिथिताभ्याम्
mithitābhyām |
मिथितैः
mithitaiḥ |
Dativo |
मिथिताय
mithitāya |
मिथिताभ्याम्
mithitābhyām |
मिथितेभ्यः
mithitebhyaḥ |
Ablativo |
मिथितात्
mithitāt |
मिथिताभ्याम्
mithitābhyām |
मिथितेभ्यः
mithitebhyaḥ |
Genitivo |
मिथितस्य
mithitasya |
मिथितयोः
mithitayoḥ |
मिथितानाम्
mithitānām |
Locativo |
मिथिते
mithite |
मिथितयोः
mithitayoḥ |
मिथितेषु
mithiteṣu |