Singular | Dual | Plural | |
Nominative |
मिथुना
mithunā |
मिथुने
mithune |
मिथुनाः
mithunāḥ |
Vocative |
मिथुने
mithune |
मिथुने
mithune |
मिथुनाः
mithunāḥ |
Accusative |
मिथुनाम्
mithunām |
मिथुने
mithune |
मिथुनाः
mithunāḥ |
Instrumental |
मिथुनया
mithunayā |
मिथुनाभ्याम्
mithunābhyām |
मिथुनाभिः
mithunābhiḥ |
Dative |
मिथुनायै
mithunāyai |
मिथुनाभ्याम्
mithunābhyām |
मिथुनाभ्यः
mithunābhyaḥ |
Ablative |
मिथुनायाः
mithunāyāḥ |
मिथुनाभ्याम्
mithunābhyām |
मिथुनाभ्यः
mithunābhyaḥ |
Genitive |
मिथुनायाः
mithunāyāḥ |
मिथुनयोः
mithunayoḥ |
मिथुनानाम्
mithunānām |
Locative |
मिथुनायाम्
mithunāyām |
मिथुनयोः
mithunayoḥ |
मिथुनासु
mithunāsu |