Singular | Dual | Plural | |
Nominativo |
मिथुना
mithunā |
मिथुने
mithune |
मिथुनाः
mithunāḥ |
Vocativo |
मिथुने
mithune |
मिथुने
mithune |
मिथुनाः
mithunāḥ |
Acusativo |
मिथुनाम्
mithunām |
मिथुने
mithune |
मिथुनाः
mithunāḥ |
Instrumental |
मिथुनया
mithunayā |
मिथुनाभ्याम्
mithunābhyām |
मिथुनाभिः
mithunābhiḥ |
Dativo |
मिथुनायै
mithunāyai |
मिथुनाभ्याम्
mithunābhyām |
मिथुनाभ्यः
mithunābhyaḥ |
Ablativo |
मिथुनायाः
mithunāyāḥ |
मिथुनाभ्याम्
mithunābhyām |
मिथुनाभ्यः
mithunābhyaḥ |
Genitivo |
मिथुनायाः
mithunāyāḥ |
मिथुनयोः
mithunayoḥ |
मिथुनानाम्
mithunānām |
Locativo |
मिथुनायाम्
mithunāyām |
मिथुनयोः
mithunayoḥ |
मिथुनासु
mithunāsu |