Sanskrit tools

Sanskrit declension


Declension of अभ्रिखाता abhrikhātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अभ्रिखाता abhrikhātā
अभ्रिखाते abhrikhāte
अभ्रिखाताः abhrikhātāḥ
Vocative अभ्रिखाते abhrikhāte
अभ्रिखाते abhrikhāte
अभ्रिखाताः abhrikhātāḥ
Accusative अभ्रिखाताम् abhrikhātām
अभ्रिखाते abhrikhāte
अभ्रिखाताः abhrikhātāḥ
Instrumental अभ्रिखातया abhrikhātayā
अभ्रिखाताभ्याम् abhrikhātābhyām
अभ्रिखाताभिः abhrikhātābhiḥ
Dative अभ्रिखातायै abhrikhātāyai
अभ्रिखाताभ्याम् abhrikhātābhyām
अभ्रिखाताभ्यः abhrikhātābhyaḥ
Ablative अभ्रिखातायाः abhrikhātāyāḥ
अभ्रिखाताभ्याम् abhrikhātābhyām
अभ्रिखाताभ्यः abhrikhātābhyaḥ
Genitive अभ्रिखातायाः abhrikhātāyāḥ
अभ्रिखातयोः abhrikhātayoḥ
अभ्रिखातानाम् abhrikhātānām
Locative अभ्रिखातायाम् abhrikhātāyām
अभ्रिखातयोः abhrikhātayoḥ
अभ्रिखातासु abhrikhātāsu