| Singular | Dual | Plural |
Nominativo |
अभ्रिखाता
abhrikhātā
|
अभ्रिखाते
abhrikhāte
|
अभ्रिखाताः
abhrikhātāḥ
|
Vocativo |
अभ्रिखाते
abhrikhāte
|
अभ्रिखाते
abhrikhāte
|
अभ्रिखाताः
abhrikhātāḥ
|
Acusativo |
अभ्रिखाताम्
abhrikhātām
|
अभ्रिखाते
abhrikhāte
|
अभ्रिखाताः
abhrikhātāḥ
|
Instrumental |
अभ्रिखातया
abhrikhātayā
|
अभ्रिखाताभ्याम्
abhrikhātābhyām
|
अभ्रिखाताभिः
abhrikhātābhiḥ
|
Dativo |
अभ्रिखातायै
abhrikhātāyai
|
अभ्रिखाताभ्याम्
abhrikhātābhyām
|
अभ्रिखाताभ्यः
abhrikhātābhyaḥ
|
Ablativo |
अभ्रिखातायाः
abhrikhātāyāḥ
|
अभ्रिखाताभ्याम्
abhrikhātābhyām
|
अभ्रिखाताभ्यः
abhrikhātābhyaḥ
|
Genitivo |
अभ्रिखातायाः
abhrikhātāyāḥ
|
अभ्रिखातयोः
abhrikhātayoḥ
|
अभ्रिखातानाम्
abhrikhātānām
|
Locativo |
अभ्रिखातायाम्
abhrikhātāyām
|
अभ्रिखातयोः
abhrikhātayoḥ
|
अभ्रिखातासु
abhrikhātāsu
|