Sanskrit tools

Sanskrit declension


Declension of अमत्रिणी amatriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अमत्रिणी amatriṇī
अमत्रिण्यौ amatriṇyau
अमत्रिण्यः amatriṇyaḥ
Vocative अमत्रिणि amatriṇi
अमत्रिण्यौ amatriṇyau
अमत्रिण्यः amatriṇyaḥ
Accusative अमत्रिणीम् amatriṇīm
अमत्रिण्यौ amatriṇyau
अमत्रिणीः amatriṇīḥ
Instrumental अमत्रिण्या amatriṇyā
अमत्रिणीभ्याम् amatriṇībhyām
अमत्रिणीभिः amatriṇībhiḥ
Dative अमत्रिण्यै amatriṇyai
अमत्रिणीभ्याम् amatriṇībhyām
अमत्रिणीभ्यः amatriṇībhyaḥ
Ablative अमत्रिण्याः amatriṇyāḥ
अमत्रिणीभ्याम् amatriṇībhyām
अमत्रिणीभ्यः amatriṇībhyaḥ
Genitive अमत्रिण्याः amatriṇyāḥ
अमत्रिण्योः amatriṇyoḥ
अमत्रिणीनाम् amatriṇīnām
Locative अमत्रिण्याम् amatriṇyām
अमत्रिण्योः amatriṇyoḥ
अमत्रिणीषु amatriṇīṣu