Sanskrit tools

Sanskrit declension


Declension of यज्ञभाजन yajñabhājana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञभाजनम् yajñabhājanam
यज्ञभाजने yajñabhājane
यज्ञभाजनानि yajñabhājanāni
Vocative यज्ञभाजन yajñabhājana
यज्ञभाजने yajñabhājane
यज्ञभाजनानि yajñabhājanāni
Accusative यज्ञभाजनम् yajñabhājanam
यज्ञभाजने yajñabhājane
यज्ञभाजनानि yajñabhājanāni
Instrumental यज्ञभाजनेन yajñabhājanena
यज्ञभाजनाभ्याम् yajñabhājanābhyām
यज्ञभाजनैः yajñabhājanaiḥ
Dative यज्ञभाजनाय yajñabhājanāya
यज्ञभाजनाभ्याम् yajñabhājanābhyām
यज्ञभाजनेभ्यः yajñabhājanebhyaḥ
Ablative यज्ञभाजनात् yajñabhājanāt
यज्ञभाजनाभ्याम् yajñabhājanābhyām
यज्ञभाजनेभ्यः yajñabhājanebhyaḥ
Genitive यज्ञभाजनस्य yajñabhājanasya
यज्ञभाजनयोः yajñabhājanayoḥ
यज्ञभाजनानाम् yajñabhājanānām
Locative यज्ञभाजने yajñabhājane
यज्ञभाजनयोः yajñabhājanayoḥ
यज्ञभाजनेषु yajñabhājaneṣu