| Singular | Dual | Plural |
Nominativo |
यज्ञभाजनम्
yajñabhājanam
|
यज्ञभाजने
yajñabhājane
|
यज्ञभाजनानि
yajñabhājanāni
|
Vocativo |
यज्ञभाजन
yajñabhājana
|
यज्ञभाजने
yajñabhājane
|
यज्ञभाजनानि
yajñabhājanāni
|
Acusativo |
यज्ञभाजनम्
yajñabhājanam
|
यज्ञभाजने
yajñabhājane
|
यज्ञभाजनानि
yajñabhājanāni
|
Instrumental |
यज्ञभाजनेन
yajñabhājanena
|
यज्ञभाजनाभ्याम्
yajñabhājanābhyām
|
यज्ञभाजनैः
yajñabhājanaiḥ
|
Dativo |
यज्ञभाजनाय
yajñabhājanāya
|
यज्ञभाजनाभ्याम्
yajñabhājanābhyām
|
यज्ञभाजनेभ्यः
yajñabhājanebhyaḥ
|
Ablativo |
यज्ञभाजनात्
yajñabhājanāt
|
यज्ञभाजनाभ्याम्
yajñabhājanābhyām
|
यज्ञभाजनेभ्यः
yajñabhājanebhyaḥ
|
Genitivo |
यज्ञभाजनस्य
yajñabhājanasya
|
यज्ञभाजनयोः
yajñabhājanayoḥ
|
यज्ञभाजनानाम्
yajñabhājanānām
|
Locativo |
यज्ञभाजने
yajñabhājane
|
यज्ञभाजनयोः
yajñabhājanayoḥ
|
यज्ञभाजनेषु
yajñabhājaneṣu
|