Herramientas de sánscrito

Declinación del sánscrito


Declinación de यज्ञभाजन yajñabhājana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo यज्ञभाजनम् yajñabhājanam
यज्ञभाजने yajñabhājane
यज्ञभाजनानि yajñabhājanāni
Vocativo यज्ञभाजन yajñabhājana
यज्ञभाजने yajñabhājane
यज्ञभाजनानि yajñabhājanāni
Acusativo यज्ञभाजनम् yajñabhājanam
यज्ञभाजने yajñabhājane
यज्ञभाजनानि yajñabhājanāni
Instrumental यज्ञभाजनेन yajñabhājanena
यज्ञभाजनाभ्याम् yajñabhājanābhyām
यज्ञभाजनैः yajñabhājanaiḥ
Dativo यज्ञभाजनाय yajñabhājanāya
यज्ञभाजनाभ्याम् yajñabhājanābhyām
यज्ञभाजनेभ्यः yajñabhājanebhyaḥ
Ablativo यज्ञभाजनात् yajñabhājanāt
यज्ञभाजनाभ्याम् yajñabhājanābhyām
यज्ञभाजनेभ्यः yajñabhājanebhyaḥ
Genitivo यज्ञभाजनस्य yajñabhājanasya
यज्ञभाजनयोः yajñabhājanayoḥ
यज्ञभाजनानाम् yajñabhājanānām
Locativo यज्ञभाजने yajñabhājane
यज्ञभाजनयोः yajñabhājanayoḥ
यज्ञभाजनेषु yajñabhājaneṣu