Sanskrit tools

Sanskrit declension


Declension of यज्ञभावना yajñabhāvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञभावना yajñabhāvanā
यज्ञभावने yajñabhāvane
यज्ञभावनाः yajñabhāvanāḥ
Vocative यज्ञभावने yajñabhāvane
यज्ञभावने yajñabhāvane
यज्ञभावनाः yajñabhāvanāḥ
Accusative यज्ञभावनाम् yajñabhāvanām
यज्ञभावने yajñabhāvane
यज्ञभावनाः yajñabhāvanāḥ
Instrumental यज्ञभावनया yajñabhāvanayā
यज्ञभावनाभ्याम् yajñabhāvanābhyām
यज्ञभावनाभिः yajñabhāvanābhiḥ
Dative यज्ञभावनायै yajñabhāvanāyai
यज्ञभावनाभ्याम् yajñabhāvanābhyām
यज्ञभावनाभ्यः yajñabhāvanābhyaḥ
Ablative यज्ञभावनायाः yajñabhāvanāyāḥ
यज्ञभावनाभ्याम् yajñabhāvanābhyām
यज्ञभावनाभ्यः yajñabhāvanābhyaḥ
Genitive यज्ञभावनायाः yajñabhāvanāyāḥ
यज्ञभावनयोः yajñabhāvanayoḥ
यज्ञभावनानाम् yajñabhāvanānām
Locative यज्ञभावनायाम् yajñabhāvanāyām
यज्ञभावनयोः yajñabhāvanayoḥ
यज्ञभावनासु yajñabhāvanāsu