| Singular | Dual | Plural |
Nominativo |
यज्ञभावना
yajñabhāvanā
|
यज्ञभावने
yajñabhāvane
|
यज्ञभावनाः
yajñabhāvanāḥ
|
Vocativo |
यज्ञभावने
yajñabhāvane
|
यज्ञभावने
yajñabhāvane
|
यज्ञभावनाः
yajñabhāvanāḥ
|
Acusativo |
यज्ञभावनाम्
yajñabhāvanām
|
यज्ञभावने
yajñabhāvane
|
यज्ञभावनाः
yajñabhāvanāḥ
|
Instrumental |
यज्ञभावनया
yajñabhāvanayā
|
यज्ञभावनाभ्याम्
yajñabhāvanābhyām
|
यज्ञभावनाभिः
yajñabhāvanābhiḥ
|
Dativo |
यज्ञभावनायै
yajñabhāvanāyai
|
यज्ञभावनाभ्याम्
yajñabhāvanābhyām
|
यज्ञभावनाभ्यः
yajñabhāvanābhyaḥ
|
Ablativo |
यज्ञभावनायाः
yajñabhāvanāyāḥ
|
यज्ञभावनाभ्याम्
yajñabhāvanābhyām
|
यज्ञभावनाभ्यः
yajñabhāvanābhyaḥ
|
Genitivo |
यज्ञभावनायाः
yajñabhāvanāyāḥ
|
यज्ञभावनयोः
yajñabhāvanayoḥ
|
यज्ञभावनानाम्
yajñabhāvanānām
|
Locativo |
यज्ञभावनायाम्
yajñabhāvanāyām
|
यज्ञभावनयोः
yajñabhāvanayoḥ
|
यज्ञभावनासु
yajñabhāvanāsu
|