| Singular | Dual | Plural |
Nominative |
यज्ञभाविता
yajñabhāvitā
|
यज्ञभाविते
yajñabhāvite
|
यज्ञभाविताः
yajñabhāvitāḥ
|
Vocative |
यज्ञभाविते
yajñabhāvite
|
यज्ञभाविते
yajñabhāvite
|
यज्ञभाविताः
yajñabhāvitāḥ
|
Accusative |
यज्ञभाविताम्
yajñabhāvitām
|
यज्ञभाविते
yajñabhāvite
|
यज्ञभाविताः
yajñabhāvitāḥ
|
Instrumental |
यज्ञभावितया
yajñabhāvitayā
|
यज्ञभाविताभ्याम्
yajñabhāvitābhyām
|
यज्ञभाविताभिः
yajñabhāvitābhiḥ
|
Dative |
यज्ञभावितायै
yajñabhāvitāyai
|
यज्ञभाविताभ्याम्
yajñabhāvitābhyām
|
यज्ञभाविताभ्यः
yajñabhāvitābhyaḥ
|
Ablative |
यज्ञभावितायाः
yajñabhāvitāyāḥ
|
यज्ञभाविताभ्याम्
yajñabhāvitābhyām
|
यज्ञभाविताभ्यः
yajñabhāvitābhyaḥ
|
Genitive |
यज्ञभावितायाः
yajñabhāvitāyāḥ
|
यज्ञभावितयोः
yajñabhāvitayoḥ
|
यज्ञभावितानाम्
yajñabhāvitānām
|
Locative |
यज्ञभावितायाम्
yajñabhāvitāyām
|
यज्ञभावितयोः
yajñabhāvitayoḥ
|
यज्ञभावितासु
yajñabhāvitāsu
|