Sanskrit tools

Sanskrit declension


Declension of यज्ञभाविता yajñabhāvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञभाविता yajñabhāvitā
यज्ञभाविते yajñabhāvite
यज्ञभाविताः yajñabhāvitāḥ
Vocative यज्ञभाविते yajñabhāvite
यज्ञभाविते yajñabhāvite
यज्ञभाविताः yajñabhāvitāḥ
Accusative यज्ञभाविताम् yajñabhāvitām
यज्ञभाविते yajñabhāvite
यज्ञभाविताः yajñabhāvitāḥ
Instrumental यज्ञभावितया yajñabhāvitayā
यज्ञभाविताभ्याम् yajñabhāvitābhyām
यज्ञभाविताभिः yajñabhāvitābhiḥ
Dative यज्ञभावितायै yajñabhāvitāyai
यज्ञभाविताभ्याम् yajñabhāvitābhyām
यज्ञभाविताभ्यः yajñabhāvitābhyaḥ
Ablative यज्ञभावितायाः yajñabhāvitāyāḥ
यज्ञभाविताभ्याम् yajñabhāvitābhyām
यज्ञभाविताभ्यः yajñabhāvitābhyaḥ
Genitive यज्ञभावितायाः yajñabhāvitāyāḥ
यज्ञभावितयोः yajñabhāvitayoḥ
यज्ञभावितानाम् yajñabhāvitānām
Locative यज्ञभावितायाम् yajñabhāvitāyām
यज्ञभावितयोः yajñabhāvitayoḥ
यज्ञभावितासु yajñabhāvitāsu