| Singular | Dual | Plural |
Nominativo |
यज्ञभाविता
yajñabhāvitā
|
यज्ञभाविते
yajñabhāvite
|
यज्ञभाविताः
yajñabhāvitāḥ
|
Vocativo |
यज्ञभाविते
yajñabhāvite
|
यज्ञभाविते
yajñabhāvite
|
यज्ञभाविताः
yajñabhāvitāḥ
|
Acusativo |
यज्ञभाविताम्
yajñabhāvitām
|
यज्ञभाविते
yajñabhāvite
|
यज्ञभाविताः
yajñabhāvitāḥ
|
Instrumental |
यज्ञभावितया
yajñabhāvitayā
|
यज्ञभाविताभ्याम्
yajñabhāvitābhyām
|
यज्ञभाविताभिः
yajñabhāvitābhiḥ
|
Dativo |
यज्ञभावितायै
yajñabhāvitāyai
|
यज्ञभाविताभ्याम्
yajñabhāvitābhyām
|
यज्ञभाविताभ्यः
yajñabhāvitābhyaḥ
|
Ablativo |
यज्ञभावितायाः
yajñabhāvitāyāḥ
|
यज्ञभाविताभ्याम्
yajñabhāvitābhyām
|
यज्ञभाविताभ्यः
yajñabhāvitābhyaḥ
|
Genitivo |
यज्ञभावितायाः
yajñabhāvitāyāḥ
|
यज्ञभावितयोः
yajñabhāvitayoḥ
|
यज्ञभावितानाम्
yajñabhāvitānām
|
Locativo |
यज्ञभावितायाम्
yajñabhāvitāyām
|
यज्ञभावितयोः
yajñabhāvitayoḥ
|
यज्ञभावितासु
yajñabhāvitāsu
|