Sanskrit tools

Sanskrit declension


Declension of यज्ञभोक्तृ yajñabhoktṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative यज्ञभोक्ता yajñabhoktā
यज्ञभोक्तारौ yajñabhoktārau
यज्ञभोक्तारः yajñabhoktāraḥ
Vocative यज्ञभोक्तः yajñabhoktaḥ
यज्ञभोक्तारौ yajñabhoktārau
यज्ञभोक्तारः yajñabhoktāraḥ
Accusative यज्ञभोक्तारम् yajñabhoktāram
यज्ञभोक्तारौ yajñabhoktārau
यज्ञभोक्तॄन् yajñabhoktṝn
Instrumental यज्ञभोक्त्रा yajñabhoktrā
यज्ञभोक्तृभ्याम् yajñabhoktṛbhyām
यज्ञभोक्तृभिः yajñabhoktṛbhiḥ
Dative यज्ञभोक्त्रे yajñabhoktre
यज्ञभोक्तृभ्याम् yajñabhoktṛbhyām
यज्ञभोक्तृभ्यः yajñabhoktṛbhyaḥ
Ablative यज्ञभोक्तुः yajñabhoktuḥ
यज्ञभोक्तृभ्याम् yajñabhoktṛbhyām
यज्ञभोक्तृभ्यः yajñabhoktṛbhyaḥ
Genitive यज्ञभोक्तुः yajñabhoktuḥ
यज्ञभोक्त्रोः yajñabhoktroḥ
यज्ञभोक्तॄणाम् yajñabhoktṝṇām
Locative यज्ञभोक्तरि yajñabhoktari
यज्ञभोक्त्रोः yajñabhoktroḥ
यज्ञभोक्तृषु yajñabhoktṛṣu