| Singular | Dual | Plural |
Nominativo |
यज्ञभोक्ता
yajñabhoktā
|
यज्ञभोक्तारौ
yajñabhoktārau
|
यज्ञभोक्तारः
yajñabhoktāraḥ
|
Vocativo |
यज्ञभोक्तः
yajñabhoktaḥ
|
यज्ञभोक्तारौ
yajñabhoktārau
|
यज्ञभोक्तारः
yajñabhoktāraḥ
|
Acusativo |
यज्ञभोक्तारम्
yajñabhoktāram
|
यज्ञभोक्तारौ
yajñabhoktārau
|
यज्ञभोक्तॄन्
yajñabhoktṝn
|
Instrumental |
यज्ञभोक्त्रा
yajñabhoktrā
|
यज्ञभोक्तृभ्याम्
yajñabhoktṛbhyām
|
यज्ञभोक्तृभिः
yajñabhoktṛbhiḥ
|
Dativo |
यज्ञभोक्त्रे
yajñabhoktre
|
यज्ञभोक्तृभ्याम्
yajñabhoktṛbhyām
|
यज्ञभोक्तृभ्यः
yajñabhoktṛbhyaḥ
|
Ablativo |
यज्ञभोक्तुः
yajñabhoktuḥ
|
यज्ञभोक्तृभ्याम्
yajñabhoktṛbhyām
|
यज्ञभोक्तृभ्यः
yajñabhoktṛbhyaḥ
|
Genitivo |
यज्ञभोक्तुः
yajñabhoktuḥ
|
यज्ञभोक्त्रोः
yajñabhoktroḥ
|
यज्ञभोक्तॄणाम्
yajñabhoktṝṇām
|
Locativo |
यज्ञभोक्तरि
yajñabhoktari
|
यज्ञभोक्त्रोः
yajñabhoktroḥ
|
यज्ञभोक्तृषु
yajñabhoktṛṣu
|