Sanskrit tools

Sanskrit declension


Declension of यज्ञवल्क yajñavalka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञवल्कः yajñavalkaḥ
यज्ञवल्कौ yajñavalkau
यज्ञवल्काः yajñavalkāḥ
Vocative यज्ञवल्क yajñavalka
यज्ञवल्कौ yajñavalkau
यज्ञवल्काः yajñavalkāḥ
Accusative यज्ञवल्कम् yajñavalkam
यज्ञवल्कौ yajñavalkau
यज्ञवल्कान् yajñavalkān
Instrumental यज्ञवल्केन yajñavalkena
यज्ञवल्काभ्याम् yajñavalkābhyām
यज्ञवल्कैः yajñavalkaiḥ
Dative यज्ञवल्काय yajñavalkāya
यज्ञवल्काभ्याम् yajñavalkābhyām
यज्ञवल्केभ्यः yajñavalkebhyaḥ
Ablative यज्ञवल्कात् yajñavalkāt
यज्ञवल्काभ्याम् yajñavalkābhyām
यज्ञवल्केभ्यः yajñavalkebhyaḥ
Genitive यज्ञवल्कस्य yajñavalkasya
यज्ञवल्कयोः yajñavalkayoḥ
यज्ञवल्कानाम् yajñavalkānām
Locative यज्ञवल्के yajñavalke
यज्ञवल्कयोः yajñavalkayoḥ
यज्ञवल्केषु yajñavalkeṣu