| Singular | Dual | Plural |
Nominativo |
यज्ञवल्कः
yajñavalkaḥ
|
यज्ञवल्कौ
yajñavalkau
|
यज्ञवल्काः
yajñavalkāḥ
|
Vocativo |
यज्ञवल्क
yajñavalka
|
यज्ञवल्कौ
yajñavalkau
|
यज्ञवल्काः
yajñavalkāḥ
|
Acusativo |
यज्ञवल्कम्
yajñavalkam
|
यज्ञवल्कौ
yajñavalkau
|
यज्ञवल्कान्
yajñavalkān
|
Instrumental |
यज्ञवल्केन
yajñavalkena
|
यज्ञवल्काभ्याम्
yajñavalkābhyām
|
यज्ञवल्कैः
yajñavalkaiḥ
|
Dativo |
यज्ञवल्काय
yajñavalkāya
|
यज्ञवल्काभ्याम्
yajñavalkābhyām
|
यज्ञवल्केभ्यः
yajñavalkebhyaḥ
|
Ablativo |
यज्ञवल्कात्
yajñavalkāt
|
यज्ञवल्काभ्याम्
yajñavalkābhyām
|
यज्ञवल्केभ्यः
yajñavalkebhyaḥ
|
Genitivo |
यज्ञवल्कस्य
yajñavalkasya
|
यज्ञवल्कयोः
yajñavalkayoḥ
|
यज्ञवल्कानाम्
yajñavalkānām
|
Locativo |
यज्ञवल्के
yajñavalke
|
यज्ञवल्कयोः
yajñavalkayoḥ
|
यज्ञवल्केषु
yajñavalkeṣu
|