Sanskrit tools

Sanskrit declension


Declension of यज्ञविभ्रष्टा yajñavibhraṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञविभ्रष्टा yajñavibhraṣṭā
यज्ञविभ्रष्टे yajñavibhraṣṭe
यज्ञविभ्रष्टाः yajñavibhraṣṭāḥ
Vocative यज्ञविभ्रष्टे yajñavibhraṣṭe
यज्ञविभ्रष्टे yajñavibhraṣṭe
यज्ञविभ्रष्टाः yajñavibhraṣṭāḥ
Accusative यज्ञविभ्रष्टाम् yajñavibhraṣṭām
यज्ञविभ्रष्टे yajñavibhraṣṭe
यज्ञविभ्रष्टाः yajñavibhraṣṭāḥ
Instrumental यज्ञविभ्रष्टया yajñavibhraṣṭayā
यज्ञविभ्रष्टाभ्याम् yajñavibhraṣṭābhyām
यज्ञविभ्रष्टाभिः yajñavibhraṣṭābhiḥ
Dative यज्ञविभ्रष्टायै yajñavibhraṣṭāyai
यज्ञविभ्रष्टाभ्याम् yajñavibhraṣṭābhyām
यज्ञविभ्रष्टाभ्यः yajñavibhraṣṭābhyaḥ
Ablative यज्ञविभ्रष्टायाः yajñavibhraṣṭāyāḥ
यज्ञविभ्रष्टाभ्याम् yajñavibhraṣṭābhyām
यज्ञविभ्रष्टाभ्यः yajñavibhraṣṭābhyaḥ
Genitive यज्ञविभ्रष्टायाः yajñavibhraṣṭāyāḥ
यज्ञविभ्रष्टयोः yajñavibhraṣṭayoḥ
यज्ञविभ्रष्टानाम् yajñavibhraṣṭānām
Locative यज्ञविभ्रष्टायाम् yajñavibhraṣṭāyām
यज्ञविभ्रष्टयोः yajñavibhraṣṭayoḥ
यज्ञविभ्रष्टासु yajñavibhraṣṭāsu