| Singular | Dual | Plural |
Nominativo |
यज्ञविभ्रष्टा
yajñavibhraṣṭā
|
यज्ञविभ्रष्टे
yajñavibhraṣṭe
|
यज्ञविभ्रष्टाः
yajñavibhraṣṭāḥ
|
Vocativo |
यज्ञविभ्रष्टे
yajñavibhraṣṭe
|
यज्ञविभ्रष्टे
yajñavibhraṣṭe
|
यज्ञविभ्रष्टाः
yajñavibhraṣṭāḥ
|
Acusativo |
यज्ञविभ्रष्टाम्
yajñavibhraṣṭām
|
यज्ञविभ्रष्टे
yajñavibhraṣṭe
|
यज्ञविभ्रष्टाः
yajñavibhraṣṭāḥ
|
Instrumental |
यज्ञविभ्रष्टया
yajñavibhraṣṭayā
|
यज्ञविभ्रष्टाभ्याम्
yajñavibhraṣṭābhyām
|
यज्ञविभ्रष्टाभिः
yajñavibhraṣṭābhiḥ
|
Dativo |
यज्ञविभ्रष्टायै
yajñavibhraṣṭāyai
|
यज्ञविभ्रष्टाभ्याम्
yajñavibhraṣṭābhyām
|
यज्ञविभ्रष्टाभ्यः
yajñavibhraṣṭābhyaḥ
|
Ablativo |
यज्ञविभ्रष्टायाः
yajñavibhraṣṭāyāḥ
|
यज्ञविभ्रष्टाभ्याम्
yajñavibhraṣṭābhyām
|
यज्ञविभ्रष्टाभ्यः
yajñavibhraṣṭābhyaḥ
|
Genitivo |
यज्ञविभ्रष्टायाः
yajñavibhraṣṭāyāḥ
|
यज्ञविभ्रष्टयोः
yajñavibhraṣṭayoḥ
|
यज्ञविभ्रष्टानाम्
yajñavibhraṣṭānām
|
Locativo |
यज्ञविभ्रष्टायाम्
yajñavibhraṣṭāyām
|
यज्ञविभ्रष्टयोः
yajñavibhraṣṭayoḥ
|
यज्ञविभ्रष्टासु
yajñavibhraṣṭāsu
|