Sanskrit tools

Sanskrit declension


Declension of यज्ञविभ्रष्टत्व yajñavibhraṣṭatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative यज्ञविभ्रष्टत्वम् yajñavibhraṣṭatvam
यज्ञविभ्रष्टत्वे yajñavibhraṣṭatve
यज्ञविभ्रष्टत्वानि yajñavibhraṣṭatvāni
Vocative यज्ञविभ्रष्टत्व yajñavibhraṣṭatva
यज्ञविभ्रष्टत्वे yajñavibhraṣṭatve
यज्ञविभ्रष्टत्वानि yajñavibhraṣṭatvāni
Accusative यज्ञविभ्रष्टत्वम् yajñavibhraṣṭatvam
यज्ञविभ्रष्टत्वे yajñavibhraṣṭatve
यज्ञविभ्रष्टत्वानि yajñavibhraṣṭatvāni
Instrumental यज्ञविभ्रष्टत्वेन yajñavibhraṣṭatvena
यज्ञविभ्रष्टत्वाभ्याम् yajñavibhraṣṭatvābhyām
यज्ञविभ्रष्टत्वैः yajñavibhraṣṭatvaiḥ
Dative यज्ञविभ्रष्टत्वाय yajñavibhraṣṭatvāya
यज्ञविभ्रष्टत्वाभ्याम् yajñavibhraṣṭatvābhyām
यज्ञविभ्रष्टत्वेभ्यः yajñavibhraṣṭatvebhyaḥ
Ablative यज्ञविभ्रष्टत्वात् yajñavibhraṣṭatvāt
यज्ञविभ्रष्टत्वाभ्याम् yajñavibhraṣṭatvābhyām
यज्ञविभ्रष्टत्वेभ्यः yajñavibhraṣṭatvebhyaḥ
Genitive यज्ञविभ्रष्टत्वस्य yajñavibhraṣṭatvasya
यज्ञविभ्रष्टत्वयोः yajñavibhraṣṭatvayoḥ
यज्ञविभ्रष्टत्वानाम् yajñavibhraṣṭatvānām
Locative यज्ञविभ्रष्टत्वे yajñavibhraṣṭatve
यज्ञविभ्रष्टत्वयोः yajñavibhraṣṭatvayoḥ
यज्ञविभ्रष्टत्वेषु yajñavibhraṣṭatveṣu