| Singular | Dual | Plural |
Nominative |
यज्ञविभ्रष्टत्वम्
yajñavibhraṣṭatvam
|
यज्ञविभ्रष्टत्वे
yajñavibhraṣṭatve
|
यज्ञविभ्रष्टत्वानि
yajñavibhraṣṭatvāni
|
Vocative |
यज्ञविभ्रष्टत्व
yajñavibhraṣṭatva
|
यज्ञविभ्रष्टत्वे
yajñavibhraṣṭatve
|
यज्ञविभ्रष्टत्वानि
yajñavibhraṣṭatvāni
|
Accusative |
यज्ञविभ्रष्टत्वम्
yajñavibhraṣṭatvam
|
यज्ञविभ्रष्टत्वे
yajñavibhraṣṭatve
|
यज्ञविभ्रष्टत्वानि
yajñavibhraṣṭatvāni
|
Instrumental |
यज्ञविभ्रष्टत्वेन
yajñavibhraṣṭatvena
|
यज्ञविभ्रष्टत्वाभ्याम्
yajñavibhraṣṭatvābhyām
|
यज्ञविभ्रष्टत्वैः
yajñavibhraṣṭatvaiḥ
|
Dative |
यज्ञविभ्रष्टत्वाय
yajñavibhraṣṭatvāya
|
यज्ञविभ्रष्टत्वाभ्याम्
yajñavibhraṣṭatvābhyām
|
यज्ञविभ्रष्टत्वेभ्यः
yajñavibhraṣṭatvebhyaḥ
|
Ablative |
यज्ञविभ्रष्टत्वात्
yajñavibhraṣṭatvāt
|
यज्ञविभ्रष्टत्वाभ्याम्
yajñavibhraṣṭatvābhyām
|
यज्ञविभ्रष्टत्वेभ्यः
yajñavibhraṣṭatvebhyaḥ
|
Genitive |
यज्ञविभ्रष्टत्वस्य
yajñavibhraṣṭatvasya
|
यज्ञविभ्रष्टत्वयोः
yajñavibhraṣṭatvayoḥ
|
यज्ञविभ्रष्टत्वानाम्
yajñavibhraṣṭatvānām
|
Locative |
यज्ञविभ्रष्टत्वे
yajñavibhraṣṭatve
|
यज्ञविभ्रष्टत्वयोः
yajñavibhraṣṭatvayoḥ
|
यज्ञविभ्रष्टत्वेषु
yajñavibhraṣṭatveṣu
|